Gita Sapta-shloki, Verse 5
Gītā sapta-ślokī
5
|| 15.1 ||
ऊर्ध्वमूलमधःशाखमश्वत्थं
प्राहुरव्ययम्।
छन्दांसि
यस्य पर्णानि यस्तं वेद स वेदवित्॥
ūrdhva-mūlam adhaḥ-śākham aśvatthaṁ prāhur avyayam
|
chandāṁsi yasya parṇāni yas taṁ veda sa veda-vit ||
[yasya] mūlaṁ ūrdhvaṁ asti, śākhā adhaḥ sthitā [asti],
yasya ca [aśvatthasya] parṇāni chandāṁsi santi, [tam] aśvatthaṁ avyayam [iti]
prāhuḥ [śrutayaḥ] | yas taṁ veda, sa veda-vid bhavati |
- ūrdhva-mūlaṁ = “with
the roots above” (bahuvrīhi-samāsa)
yasya mūlāni ūrdhve sthitāni santi, tam.
- adhaḥ-śākhaṁ = “with the branches below”. These two adjectives describe the
tree, so agree in number, case and gender.
- aśvatthaṁ (acc.
sing.) the banyan tree ( na śvo’pi sthātety aśvatthas taṁ kṣaṇa-pradhvaṁsinam)
- prāhuḥ = “they say” (kathayanti) There is no subject,
but the commentaries add śrutayaḥ and refer to a verse in the Kaṭha
Upaniṣad (2.3.1):
ūrdhva-mūlo’vāk-śākha
eṣo’śvatthaḥ sanātanaḥ |
- avyayaṁ = (adj.) inexhaustible, not spent (vyaya-rahitam)
- chandāṁsi = the Vedic hymns (n. pl.
nom., the singular is chandas)
- yasya parṇāni = whose leaves (chandāṁsi cchādanād ṛg-yajuḥ-sāma-lakṣaṇāni
yasya saṁsāra-vṛkṣasya parṇānīva patrāṇi)
- veda = 3rd pers. sing. of verb √vid.
“knows”
- yas taṁ veda sa veda-vit = “who knows this knows the Veda”
|
The Aśvattha tree of this world has
its roots upwards and its branches downward. Its leaves are the Vedic hymns.
One who knows this knows the Veda.
|
Comments
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृर्तिर्ज्ञानपोहनम् च।
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्धेदविदेव चाहम्॥
sarvasya cāhaṁ hṛdi sanniviṣṭo mattaḥ smṛrtirjñānapohanam ca
vedaiśca sarvairahameva vedyo vedāntakṛddhedavideva cāham.