Bhagavad Gītā catuḥ-ślokī 3
  Gītā catuḥ-ślokī 3     ||  10.10 ||     तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्।   ददामि बुद्धियोगं तं येन मामुपयान्ति ते॥१०॥     teṣāṁ satata-yuktānāṁ bhajatāṁ prīti-pūrvakam |   dadāmi buddhi-yogaṁ taṁ yena mām upayānti te ||     ahaṁ teṣāṁ (pūrva-ślokayoḥ ukta-budhānāṁ) satata-yuktānāṁ prīti-pūrvakam bhajatāṁ buddhi-yogaṁ dadāmi. kaṁ buddhi-yogaṁ ? taṁ yena te mām upayānti.     satata ṁ = (adv.)  constantly  yuktānāṁ  = “connected” (past.part. from √ yuj ,      genitive plural) nityābhiyuktānāṁ      nivṛtta-sarva-bāhyaiṣaṇānāṁ :      “those who are permanently connected and have given up all their external      cravings ( bāhya eṣaṇa )” (Śaṅkara)  bhajatāṁ  = “of those worshiping” (pres. part. from √ bhaj, genitive plural) sevamānānām . ("of those serving")  prītiḥ       = (f.) love. snehaḥ.  prīti-pūrvakaṁ  = “with love” (adding pūrvakam  to a noun is one way of creating an adverb or adverbial      phrase, “lovingly.” This describes bhajatām .      How are they worshipi...