Priti Sandarbha 5.1 : Reexamining jiva tattva in the light of the ultimate...


Someone asked the other day why Sri Jiva Goswami is spending time debunking direct experience of the Tattva in the Brahman aspect when surely that had been done before. Nevertheless, here in this section we see that Jiva is doing a quick review of the various arguments that were made in the earlier Sandarbhas in order to show that the idea of the jiva fully merging into the Tattva is not possible. The jiva is a part, not of Brahman as such, but of Its energy, like a photon of light in relation to the light's source,, the sun. This is a long anuccheda, the first few parts of which are really a continuation of commentary on the two verses that preceded in Anucchedas 3 and 4.



atra pūrve tattva-bhagavat-paramātma-sandarbheṣv evaṁ mūlyena śruty-ādibhiś ca pratipāditam |

jīvākhya-samaṣṭi-śakti-viśiṣṭasya parama-tattvasya khalv aṁśa eko jīvaḥ | sa ca tejo-maṇḍalasya bahiś-cara-raśmi-paramāṇur iva parama-cid-eka-rasasya tasya bahiś-cara-cit-paramāṇuḥ | tatra tasya vyāpakatvāt tad-eka-deśatvam eva jīve syāt | nirākāratayā tad ekadeśatvaṁ na viruddham | tathāpi bahiś-caratvaṁ tad-āśrayitvāt | taj-jñānābhāvāt chāyayā raśmivat māyayābhibhāvyatvāc ca bahiś-caratvaṁ vyapadiśyate |

raśmi-sthānīyatvaṁ ca tad-vyatirekād vyatirekitayā yas tad-āśrayi-bhāvaḥ | yā ca pūrva-yuktyā bahiś-caratve’py eka-vastutva-śrutis tad-ādibhir gamyate |

śaktitvaṁ ca tad-rūpatayaiva tadīya-līlopakaraṇatvāt |

aṇutvaṁ ca śabdāt hari-candana-binduvat tasya prabhāva-lakṣaṇa-guṇenaiva sarva-deha-vyāpteḥ |

sarvaṁ caitat paramasyācintya-śaktimayatvād aviruddham iti pūrvaṁ dṛḍhīkṛtam asti, "śrutes tu śabda-mūlatvāt" [ve.sū. 2.1.27] iti nyāyena, "eka-deśa-sthitasyāgneḥ" [vi.pu. 1.22.56] ity-ādinā ca |


eka-deśa-sthitasyāgner jyotsnā vistāriṇī yathā
parasya brahmaṇaḥ śaktis tathedam akhilaṁ jagat

Discussed extensively earlier in BhagS 14, 16; ParamS 70, 72, 105

Comments

Popular posts from this blog

O Mind! Meditate on Radha's Breasts

Swami Vishwananda's Bhakti Marga and Parampara

Erotic sculptures on Jagannath temple