Bhakti Sandarbha 190 : Definition of a Neophyte Devotee

Anuccheda 190 Definition of a Neophyte Devotee अथ भगवद्धर्माचरणरूपेण कायिकेन किञ्चिन् मानसेन च लिङ्गेन कनिष्ठं लक्षयति (भा. ११.२.४७)— अर्चायामेव हरये पूजां यः श्रद्धयेहते। न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः॥ Now the sage Havi defines the neophyte devotee in terms of his outward behavior in regard to the service of Bhagavān, and to a partial extent, in terms of his psychological disposition: One who faithfully worships Bhagavān Hari only in the form of the deity, but does not render service to Bhagavān’s devotees or to other living beings is a neophyte devotee. (SB 11.2.47) अर्चायां प्रतिमायामेव, न तद्भक्तेषु, अन्येषु च सुतरां न, भगवत्प्रेमाभावद्भक्तमाहात्म्यज्ञानाभावात् सर्वादरलक्षणभक्तगुणानुदयाच्च। स प्राकृतः प्रकृतिः प्रारम्भोऽधुनैव प्रारब्धभक्तिरित्यर्थः। इयं च श्रद्धा न शास्त्रार्थावधारणजाता। This verse states that the neophyte devotee worships Bhagavān only in the form of the deity. He does not perceive Bhagavān’s presence in His devotees and conse...