Posts

Showing posts from December, 2020

Excerpted from my Sanskrit manual.

• धिक् is nearly always used alone or with the accusative. It is interjective in nature, when considering something despicable or condemnable in some way. “Damn X, fie on X, damn, what a disappointment!” It is also often used with variants of the verb कृ, e.g. when saying “he condemned him.” स तं धिक्करोति।` कृष्णो देवः कलियुगभवं लोकमालोक्य सर्वं पापासक्तं समजनि कृपासिन्धुचैतन्यमूर्तिः । तस्मिन् येषां न भवति सदा कृष्णबुद्धिर्नराणां धिक् तान् धिक् तान् धिगिति धिगिति व्याहरेत् किं मृदङ्गः ॥९॥ सर्वं कलि-युग-भवं लोकम् पापासक्तं आलोक्य, कृष्णः देवः कृपा-सिन्धु-चैतन्य-मूर्तिः समजनि । तस्मिन् महाप्रभौ येषां नराणां सदा कृष्ण-बुद्धिर्न भवति, तान् धिक् तान् धिक् धिग् इति धिग् इति मृदङ्गः व्याहरेत् किं ? Lord Krishna, having seen how all those born in the age of Kali are attached to sin, appeared in the form of Chaitanya, the ocean of mercy. As to those who do not always think of him as Krishna, do the drums not pound, “Fie on them, fie on them! Damn! Damn!” ? dhik tān dhik tān dhik