More sharanagati from Padma Purana
This is the section that precedes the verses already quoted. These verses are found in Bhagiratha Jha's commentary to Gopāla-tāpanī 1.14-- klīm ity etad ādāv ādāya kṛṣṇāya govindāya gopījana-vallabhāyeti bṛhad-bhānavyā sakṛd uccared yo’sau gatis tasyāsti maṅkṣu nānyā gatiḥ syāt Whoever utters even once the seed klīṁ , following it with kṛṣṇāya, govindāya and gopī-jana-vallabhāya , and then concludes with svāhā , will attain the supreme destination. For him, there is no other destination. Śaraṇāgati has, as is well known, six elements: accepting the favorable to the devotional life, rejecting the unfavorable, having faith in God the protector, and choosing him as provider, giving oneself to him, and humility. atha tubhyaṁ prapannānāṁ dharmān vakṣyāmi nārada yān āsthāya gamiṣyanti hari-dhāma-narāḥ kalau 22 itthaṁ guror labdha-mantro guru-bhakti-parāyaṇaḥ sevamāno guruṁ nityaṁ tat-kṛpāṁ bhāvayet sudhīḥ 23 satāṁ dharmāṁs tataḥ śikṣet prapannānāṁ viśeṣataḥ sveṣṭa-dev...