Anucchedas 331-332: Worship of Kṛṣṇa is Superior to That of Paramātmā ततश्च (भा. ११.२९.१३-१४)— इति सर्वाणि भूतानि मद्भावेन महाद्युते। सभाजयन् मन्यमानो ज्ञानं केवलमाश्रितः॥ ब्राह्मणे पुक्कसे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके। अक्रूरे क्रूरके चैव समदृक् पण्डितो मतः॥ Thereafter, Śrī Kṛṣṇa said: My dear effulgent Uddhava, one who thus taking recourse to non-dual knowledge, honors all living beings, perceiving My presence in them all, and who thus regards with equal vision a brāhmaṇa or an outcaste, a thief or one devoted to the brāhmaṇas, the sun or a mere spark, one of tender heart or a cruel person, is understood to be wise. (SB 11.29.13-14) केवलं ज्ञानमन्तर्यामिदृष्टिमाश्रितोऽपि। इति पूर्वोक्तप्रकारेण सर्वाणि भूतानि मद्भावेन तेषु मम श्रीकृष्णरूपस्य यो भावोऽस्तित्वं तद्विशिष्टतया मन्यमानः सभाजयन् पण्डितो मतः। मद्दृष्ट्या ब्राह्मणादिषु समदृक् समं मामेव पश्यतीति॥ "Taking recourse to non-dual knowledge" means to take shelter of a vision of the Indwelling Supreme Se...