Priti Sandarbha 5.3 : Brahman not the real puruṣārtha because there is no experience of ānanda
PrītiS text: "yatra vā asya sarvam ātmaivābhūt, tat kena kaṁ paśyet" [bṛ.ā.u. 2.4.14] iti śrutiś ca | This is confirmed by the Śruti, "Where the Self has become everything, then who would see what, and how?" (BAU 2.4.14). The full quote from Brihadaranyaka is: yatra hi dvaitam iva bhavati, tad itara itaraṁ jighrati, tad itara itaraṁ paśyati, tad itara itaraṁ śṛṇoti, tad itara itaram abhivadati, tad itara itaraṁ manute, tad itara itaraṁ vijānāti | yatra vā asya sarvam ātmaivābhūt, tat kena kaṁ jighret ? tat kena kaṁ paśyet ? tat kena kaṁ śṛṇuyāt ? tat kena kam abhivadet ? tat kena kaṁ manvīta ? tat kena kaṁ vijānīyāt ? yenedaṁ sarvaṁ vijānāti, taṁ kena vijānīyāt ? vijñātāram are kena vijānīyāt ? iti ||14|| Shankara : yatra tu brahma-vidyayāvidyā nāśam upagamitā, tatra ātma-vyatirekeṇānyasyābhāvaḥ | yatra vai asya brahma-vidaḥ sarvaṁ nāma-rūpādy ātmany eva pravilāpitam ātmaiva saṁvṛttaṁ, yatra evam ātmaivābhūt, tatra kena karaṇena kaṁ ghrātavyaṁ ko jighret ?...