Bhakti Sandarbha 237: Guru-sevā is the Key to Success

The immediate subsequent subject after surrender is service or surrender to the Guru. Anuccheda 237 Guru-sevā is the Key to Success तदेवं शरणापत्तिर्विवृता। अस्याश्च पूर्वत्वं, तां विना तदीयत्वासिद्धेः। We have thus described the path of surrender. One must first come to the point of surrender, for without it cannot attain the sense of belonging to Bhagavān. तत्र यद्यपि शरणापत्त्यैव सर्वं सिध्यति, शरणं तं प्रपन्ना ये ध्यानयोगविवर्जिताः। ते वै मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम्॥ (ग.पु. १.२२७.३६) इति गारुडात्, It is true that all perfection comes simply through surrender, as stated in the Garuḍa Purāṇa: Those who have forsaken the paths of meditation and yoga and taken refuge of You transcend death and attain the supreme abode. (GP 1.227.36) तथापि वैशिष्ट्यलिप्सुः शक्तश्चेत् ततो भगवच्छास्त्रोपदेष्टॄणां भगवन्मन्त्रोपदेष्टॄणां वा श्रीगुरुचरणानां नित्यमेव विशेषतः सेवां कुर्यात्। तत्प्रसादो हि स्वस्वनानाप्रतीकारदुस्त्यजानर्थहानौ परमभगवत्प्रसादसिद्...