Priti Sandarbha 1.5 :: Different categories of attainment of the Whole b...


atrāṁśenāṁśi-prāptiś ca dvidhā yojanīyā | (1) tatrādyā brahma-prāptir māyā-vṛtty-avidyā-vidyā-nāśānantaraṁ kevala-tat-svarūpa-śakti-lakṣaṇa-tad-vijñānāvirbhāva-mātram | sā ca sva-sthāna eva vā syāt, krameṇa sarva-loka-sarvāvaraṇātikramānantaraṁ vā syāt, upāsanā-viśeṣānusāreṇa | (2) dvitīyā bhagavat-prāptiś ca, tasya vibhor apy asarva-prakaṭasya tasminn evāvirbhāvena, vibhunāpi vaikuṇṭhe sarva-prakaṭena tenācintya-śaktinā sva-caraṇāravinda-sānnidhya-prāpaṇayā ca |

tad evaṁ sthite, sā ca muktir utkrānta-daśāyāṁ jīvad-daśāyām api bhavati | utkrāntasyopādhy-abhāve’pi tadīya-sva-prakāśatā-lakṣaṇa-dharmāvyavadhānasyaitat-sākṣātkāra-rūpatvāt | jīvatas tat-sākṣātkāreṇa māyā-kalpitasyānyathā-bhāvasya mithyātvāvabhāsāt | saiṣā muktir evātyantika-puruṣārthatayopadiśyate—

tatrāpi mokṣa evārtha ātyantikatayeṣyate |
traivargyo’rtho yato nityaṁ kṛtānta-bhaya-saṁyutaḥ || [bhā.pu. 4.22.35]

iti śrī-pṛthuṁ prati śrī-sanat-kumāreṇa | śrutiś ca—"yenāhaṁ nāmṛtā syāṁ kim ahaṁ tena kuryām ?" [bṛ.ā.u. 2.4.3] iti |

Comments


A splendid dialogue on YouTube Jagadananda Das.

aradhai jātā uradhai dharai, kā̃ma dagadha je jogī karai, tajai alyangana kāṭai māyā, tākā bisanu pakhālai pāyā. (17)

https://archive.org/details/sayingsofgorakhnathannotatedtranslationofthegorakhbani/page/n43/mode/2up

Popular posts from this blog

O Mind! Meditate on Radha's Breasts

Swami Vishwananda's Bhakti Marga and Parampara

Erotic sculptures on Jagannath temple