Priti Sandarbha 1 4 :: The True Meaning of Mukti is Love of God


eṣa eva ca mukti-śabdārthaḥ, saṁsāra-bandha-ccheda-pūrvakatvāt | yathoktaṁ śrī-sūtena—

yadaivam etena viveka-hetinā
māyā-mayāhaṅkaraṇātma-bandhanam |
chittvācyutātmānubhavo’vatiṣṭhate
tam āhur ātyantikam aṅga samplavam || [bhā.pu. 12.4.34] iti |

acyutākhye ātmani paramātmani anubhavo yasya tathābhūtaḥ sann avatiṣṭhate yat tam ātyantikaṁ samplavaṁ muktim āhur ity arthaḥ |

atha "muktir hitvānyathā-rūpaṁ svarūpeṇa vyavasthitiḥ" [bhā.pu. 2.10.6] ity etad api tat-tulyārtham eva | yataḥ svarūpeṇa vyavasthitir nāma svarūpa-sākṣātkāra ucyate, tad-avasthāna-mātrasya saṁsāra-daśāyām api sthitatvāt, anyathā-rūpatvasya ca tad-ajñāna-mātrārthatvena tad-dhānau taj-jñāna-paryavasānāt | svarūpaṁ cātra mukhyaṁ paramātma-lakṣaṇam eva | raśmi-paramāṇūnāṁ sūrya iva sa eva hi jīvānāṁ paramo’ṁśi-svarūpaḥ | yathoktaṁ brahmāṇaṁ prati śrīmatā garbhodaśāyinā—

yadā rahitam ātmānaṁ bhūtendriya-guṇāśayaiḥ |
svarūpeṇa mayopetaṁ paśyan svārājyam ṛcchati || [bhā.pu. 3.9.33] iti |

upetaṁ yuktam ity evākliṣṭo’rthaḥ | jīva-svarūpasyaiva gauṇānandatvaṁ darśitam | "tasmāt priyatamaḥ svātmā" [bhā.pu. 10.14.54] ity uktvā,

kṛṣṇam enam avehi tvam ātmānam akhilātmanām |
jagad-dhitāya so’py atra dehīvābhāti māyayā || [bhā.pu. 10.14.55] ity anena,

jīva-parayor abheda-vādas tu paramātma-sandarbhādau (29) viśeṣato’pi parihṛto’sti | ata eva niradhārayac chrutiḥ—"raso vai saḥ, rasaṁ hy evāyaṁ labdhvānandī bhavati" [tai.u. 2.7.1] iti |

Comments

Popular posts from this blog

O Mind! Meditate on Radha's Breasts

Swami Vishwananda's Bhakti Marga and Parampara

Erotic sculptures on Jagannath temple