Sapta-shloki, Verse 6

Gītā sapta-ślokī 6
|| 15.15 ||

सर्वस्य चाहं हृदि संनिविष्टो
मत्तः स्मृतिर्ज्ञानमपोहनं च।
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम्॥


sarvasya cāhaṁ hṛdi saṁniviṣṭo
mattaḥ smṛtir jñānam apohanaṁ ca |
vedaiś ca sarvair aham eva vedyo
vedānta-kṛd veda-vid eva cāham ||

ahaṁ sarvasya hṛdi sanniviṣṭaḥ ca | mattaḥ smṛti jñānam apohanaṁ ca āgacchanti | ahaṁ sarvaiḥ vedaiś ca vedyaḥ | ahaṁ vedānta-kṛt veda-vit eva (asmi) ||

  • hṛt = heart (hṛdi is locative singular) buddhau

  • saṁniviṣṭaḥ = entered, placed, situated (saṁ-ni- viś). Past participle, being used actively.

  • mattaḥ = from me (mat + taḥ)

  • smṛtiḥ = (f.) memory

  • apohanaṁ = the taking away of that (memory and knowledge) apagamanaṁ ca |

  • vedyaḥ = (fut.pot.part.) “to be known” veditavyaḥ . This is a passive construction: “By the Vedas, I am to be known.”

  • vedānta-kṛt = “the doer/fabricator/maker of the Vedānta” (vedāntārtha-saṁpradāya-kṛd ity arthaḥ.)

  • veda-vit = “knower of the Veda” (vedārtha-vid eva cāham).

I am situated in the heart of all. From me come remembrance, knowledge and forgetfulness. By all the Vedas I am to be known. I am the maker of the Vedanta, and verily I am the knower of the Veda.


Comments

Popular posts from this blog

O Mind! Meditate on Radha's Breasts

Swami Vishwananda's Bhakti Marga and Parampara

Erotic sculptures on Jagannath temple