Sapta-shloki, Verse 6
Gītā sapta-ślokī
6
|| 15.15 ||
सर्वस्य चाहं हृदि संनिविष्टो
मत्तः स्मृतिर्ज्ञानमपोहनं च।
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम्॥
sarvasya cāhaṁ hṛdi saṁniviṣṭo
mattaḥ smṛtir jñānam apohanaṁ ca |
vedaiś ca sarvair aham eva vedyo
vedānta-kṛd veda-vid eva cāham ||
ahaṁ
sarvasya hṛdi sanniviṣṭaḥ ca | mattaḥ smṛti jñānam apohanaṁ ca āgacchanti | ahaṁ
sarvaiḥ vedaiś ca vedyaḥ | ahaṁ vedānta-kṛt veda-vit eva (asmi) ||
- hṛt = heart (hṛdi is locative
     singular) buddhau
- saṁniviṣṭaḥ =
     entered, placed, situated (saṁ-ni-
     √viś). Past participle, being used actively. 
- mattaḥ = from me (mat + taḥ) 
- smṛtiḥ = (f.) memory
- apohanaṁ = the taking away of that
     (memory and knowledge) apagamanaṁ ca
     | 
- vedyaḥ = (fut.pot.part.) “to be known”
     veditavyaḥ . This is a passive construction: “By the Vedas, I am to be
     known.”
- vedānta-kṛt = “the doer/fabricator/maker of
     the Vedānta” (vedāntārtha-saṁpradāya-kṛd
     ity arthaḥ.)
- veda-vit = “knower
     of the Veda” (vedārtha-vid eva cāham).
| 
I am
  situated in the heart of all. From me come remembrance, knowledge and
  forgetfulness. By all the Vedas I am to be known. I am the maker of the
  Vedanta, and verily I am the knower of the Veda. | 
 
 
 
Comments