Gita Sapta-shloki 4

Gītā sapta-ślokī 4

|| 8.9 ||

कविं पुराणमनुशासितारम्
अणोरणीयांसमनुस्मरेद्यः।
सर्वस्य धातारमचिन्त्यरूपम्
आदित्यवर्णं तमसः परस्तात्॥

This is an incomplete sentence, since the yaḥ has no referent. You have to look for it in the next verse: sa taṁ paraṁ puruṣam upaiti divyam.

Anvaya: yaḥ = whoever, anusmaret = should constantly remember [the paraṁ puruṣam as:] Now all the adjectival phrases agree with paraṁ puruṣam from the next verse, which is in the accusative:

  • kaviṁ (“poet, omniscient”) sarva-jñaṁ.
  • purāṇaṁ (“ancient”) cirantanam,
  • anuśāsitāraṁ (“ruler”, acc. sing. of anuśāstṛ), sarvasya jagataḥ praśāsitāram,
  • aṇoḥ (abl. sing. of aṇu, “atom, very tiny”) sūkṣmād api, aṇīyāṁsaṁ (acc. sing. of aṇīyas, “tinier”) sūkṣmataram
  • sarvasya (“of all”) karma-phala-jātasya (“of all collective fruits of action”) dhātāraṁ (“God, the support”, acc. sing. of dhātṛ) = vidhātāraṁ vicitratayā prāṇibhyo vibhaktāram (“the one who decides destinies, separating living beings in different ways”),
  • acintya-rūpaṁ (“of inconceivable form”) nāsya rūpaṁ niyataṁ vidyamānam api kenacit cintayituṁ śakyata ity acintya-rūpaḥ, tam.
  • āditya-varṇam (“the color of the sun”) ādityasyeva nitya-caitanya-prakāśo varṇo yasya tam āditya-varṇam
  • tamasaḥ (“from darkness” abl. sing. tamas) parastāt (“beyond”), ajñāna-lakṣaṇān mohāndhakārāt paraṁ (“beyond the darkness of enchantment, characterized by ignorance.”)

One who always things of Him as the Omniscient One (kavi), as the Ancient One, the Ruler, as smaller than the smallest, as the ordainer of everything, as possessing inconceivable form, as having the color of the sun, beyond darkness.


Comments

Anonymous said…
कविं पुराणमनुशासितारम्
अणोरणीयांसमनुस्मरेद्यः ।
सर्व्वस्य धातारमचिन्त्यरूपम्
आदित्यवर्णं तमसः परस्तात् ॥९।

प्रयाणकाले मनसाचले
भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
स तं परं पुरुषमुपैति दिव्यम् ॥१०॥

kaviṁ purāṇam anuśāsitāram
aṇor aṇīyāṁsam anusmared yaḥ
sarvasya dhātāram achintya-rūpam
āditya-varṇaṁ tamasaḥ parastāt [9]

prayāṇa-kāle manasāchalena
bhaktyā yukto yoga-balena chaiva
bhruvor madhye prāṇam āveśya samyak
sa taṁ paraṁ puruṣam upaiti divyam [10]

Source: http://gaudiyadarshan.net/index.php?b=17&c=13&m=0&blc=0&vlc=0&l=1

Popular posts from this blog

O Mind! Meditate on Radha's Breasts

Swami Vishwananda's Bhakti Marga and Parampara

Erotic sculptures on Jagannath temple